Declension table of ?mānavarākṣasa

Deva

MasculineSingularDualPlural
Nominativemānavarākṣasaḥ mānavarākṣasau mānavarākṣasāḥ
Vocativemānavarākṣasa mānavarākṣasau mānavarākṣasāḥ
Accusativemānavarākṣasam mānavarākṣasau mānavarākṣasān
Instrumentalmānavarākṣasena mānavarākṣasābhyām mānavarākṣasaiḥ mānavarākṣasebhiḥ
Dativemānavarākṣasāya mānavarākṣasābhyām mānavarākṣasebhyaḥ
Ablativemānavarākṣasāt mānavarākṣasābhyām mānavarākṣasebhyaḥ
Genitivemānavarākṣasasya mānavarākṣasayoḥ mānavarākṣasānām
Locativemānavarākṣase mānavarākṣasayoḥ mānavarākṣaseṣu

Compound mānavarākṣasa -

Adverb -mānavarākṣasam -mānavarākṣasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria