Declension table of ?mānavapati

Deva

MasculineSingularDualPlural
Nominativemānavapatiḥ mānavapatī mānavapatayaḥ
Vocativemānavapate mānavapatī mānavapatayaḥ
Accusativemānavapatim mānavapatī mānavapatīn
Instrumentalmānavapatinā mānavapatibhyām mānavapatibhiḥ
Dativemānavapataye mānavapatibhyām mānavapatibhyaḥ
Ablativemānavapateḥ mānavapatibhyām mānavapatibhyaḥ
Genitivemānavapateḥ mānavapatyoḥ mānavapatīnām
Locativemānavapatau mānavapatyoḥ mānavapatiṣu

Compound mānavapati -

Adverb -mānavapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria