Declension table of ?mānavagṛhyasūtra

Deva

NeuterSingularDualPlural
Nominativemānavagṛhyasūtram mānavagṛhyasūtre mānavagṛhyasūtrāṇi
Vocativemānavagṛhyasūtra mānavagṛhyasūtre mānavagṛhyasūtrāṇi
Accusativemānavagṛhyasūtram mānavagṛhyasūtre mānavagṛhyasūtrāṇi
Instrumentalmānavagṛhyasūtreṇa mānavagṛhyasūtrābhyām mānavagṛhyasūtraiḥ
Dativemānavagṛhyasūtrāya mānavagṛhyasūtrābhyām mānavagṛhyasūtrebhyaḥ
Ablativemānavagṛhyasūtrāt mānavagṛhyasūtrābhyām mānavagṛhyasūtrebhyaḥ
Genitivemānavagṛhyasūtrasya mānavagṛhyasūtrayoḥ mānavagṛhyasūtrāṇām
Locativemānavagṛhyasūtre mānavagṛhyasūtrayoḥ mānavagṛhyasūtreṣu

Compound mānavagṛhyasūtra -

Adverb -mānavagṛhyasūtram -mānavagṛhyasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria