Declension table of ?mānavadeva

Deva

MasculineSingularDualPlural
Nominativemānavadevaḥ mānavadevau mānavadevāḥ
Vocativemānavadeva mānavadevau mānavadevāḥ
Accusativemānavadevam mānavadevau mānavadevān
Instrumentalmānavadevena mānavadevābhyām mānavadevaiḥ mānavadevebhiḥ
Dativemānavadevāya mānavadevābhyām mānavadevebhyaḥ
Ablativemānavadevāt mānavadevābhyām mānavadevebhyaḥ
Genitivemānavadevasya mānavadevayoḥ mānavadevānām
Locativemānavadeve mānavadevayoḥ mānavadeveṣu

Compound mānavadeva -

Adverb -mānavadevam -mānavadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria