Declension table of ?mānasthiti

Deva

FeminineSingularDualPlural
Nominativemānasthitiḥ mānasthitī mānasthitayaḥ
Vocativemānasthite mānasthitī mānasthitayaḥ
Accusativemānasthitim mānasthitī mānasthitīḥ
Instrumentalmānasthityā mānasthitibhyām mānasthitibhiḥ
Dativemānasthityai mānasthitaye mānasthitibhyām mānasthitibhyaḥ
Ablativemānasthityāḥ mānasthiteḥ mānasthitibhyām mānasthitibhyaḥ
Genitivemānasthityāḥ mānasthiteḥ mānasthityoḥ mānasthitīnām
Locativemānasthityām mānasthitau mānasthityoḥ mānasthitiṣu

Compound mānasthiti -

Adverb -mānasthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria