Declension table of ?mānasopacārapūjāvidhi

Deva

MasculineSingularDualPlural
Nominativemānasopacārapūjāvidhiḥ mānasopacārapūjāvidhī mānasopacārapūjāvidhayaḥ
Vocativemānasopacārapūjāvidhe mānasopacārapūjāvidhī mānasopacārapūjāvidhayaḥ
Accusativemānasopacārapūjāvidhim mānasopacārapūjāvidhī mānasopacārapūjāvidhīn
Instrumentalmānasopacārapūjāvidhinā mānasopacārapūjāvidhibhyām mānasopacārapūjāvidhibhiḥ
Dativemānasopacārapūjāvidhaye mānasopacārapūjāvidhibhyām mānasopacārapūjāvidhibhyaḥ
Ablativemānasopacārapūjāvidheḥ mānasopacārapūjāvidhibhyām mānasopacārapūjāvidhibhyaḥ
Genitivemānasopacārapūjāvidheḥ mānasopacārapūjāvidhyoḥ mānasopacārapūjāvidhīnām
Locativemānasopacārapūjāvidhau mānasopacārapūjāvidhyoḥ mānasopacārapūjāvidhiṣu

Compound mānasopacārapūjāvidhi -

Adverb -mānasopacārapūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria