Declension table of ?mānasollāsavṛttāntavilāsa

Deva

MasculineSingularDualPlural
Nominativemānasollāsavṛttāntavilāsaḥ mānasollāsavṛttāntavilāsau mānasollāsavṛttāntavilāsāḥ
Vocativemānasollāsavṛttāntavilāsa mānasollāsavṛttāntavilāsau mānasollāsavṛttāntavilāsāḥ
Accusativemānasollāsavṛttāntavilāsam mānasollāsavṛttāntavilāsau mānasollāsavṛttāntavilāsān
Instrumentalmānasollāsavṛttāntavilāsena mānasollāsavṛttāntavilāsābhyām mānasollāsavṛttāntavilāsaiḥ
Dativemānasollāsavṛttāntavilāsāya mānasollāsavṛttāntavilāsābhyām mānasollāsavṛttāntavilāsebhyaḥ
Ablativemānasollāsavṛttāntavilāsāt mānasollāsavṛttāntavilāsābhyām mānasollāsavṛttāntavilāsebhyaḥ
Genitivemānasollāsavṛttāntavilāsasya mānasollāsavṛttāntavilāsayoḥ mānasollāsavṛttāntavilāsānām
Locativemānasollāsavṛttāntavilāse mānasollāsavṛttāntavilāsayoḥ mānasollāsavṛttāntavilāseṣu

Compound mānasollāsavṛttāntavilāsa -

Adverb -mānasollāsavṛttāntavilāsam -mānasollāsavṛttāntavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria