Declension table of ?mānasollāsavṛttānta

Deva

MasculineSingularDualPlural
Nominativemānasollāsavṛttāntaḥ mānasollāsavṛttāntau mānasollāsavṛttāntāḥ
Vocativemānasollāsavṛttānta mānasollāsavṛttāntau mānasollāsavṛttāntāḥ
Accusativemānasollāsavṛttāntam mānasollāsavṛttāntau mānasollāsavṛttāntān
Instrumentalmānasollāsavṛttāntena mānasollāsavṛttāntābhyām mānasollāsavṛttāntaiḥ mānasollāsavṛttāntebhiḥ
Dativemānasollāsavṛttāntāya mānasollāsavṛttāntābhyām mānasollāsavṛttāntebhyaḥ
Ablativemānasollāsavṛttāntāt mānasollāsavṛttāntābhyām mānasollāsavṛttāntebhyaḥ
Genitivemānasollāsavṛttāntasya mānasollāsavṛttāntayoḥ mānasollāsavṛttāntānām
Locativemānasollāsavṛttānte mānasollāsavṛttāntayoḥ mānasollāsavṛttānteṣu

Compound mānasollāsavṛttānta -

Adverb -mānasollāsavṛttāntam -mānasollāsavṛttāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria