Declension table of ?mānasollāsaprabandha

Deva

MasculineSingularDualPlural
Nominativemānasollāsaprabandhaḥ mānasollāsaprabandhau mānasollāsaprabandhāḥ
Vocativemānasollāsaprabandha mānasollāsaprabandhau mānasollāsaprabandhāḥ
Accusativemānasollāsaprabandham mānasollāsaprabandhau mānasollāsaprabandhān
Instrumentalmānasollāsaprabandhena mānasollāsaprabandhābhyām mānasollāsaprabandhaiḥ mānasollāsaprabandhebhiḥ
Dativemānasollāsaprabandhāya mānasollāsaprabandhābhyām mānasollāsaprabandhebhyaḥ
Ablativemānasollāsaprabandhāt mānasollāsaprabandhābhyām mānasollāsaprabandhebhyaḥ
Genitivemānasollāsaprabandhasya mānasollāsaprabandhayoḥ mānasollāsaprabandhānām
Locativemānasollāsaprabandhe mānasollāsaprabandhayoḥ mānasollāsaprabandheṣu

Compound mānasollāsaprabandha -

Adverb -mānasollāsaprabandham -mānasollāsaprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria