Declension table of ?mānasika

Deva

MasculineSingularDualPlural
Nominativemānasikaḥ mānasikau mānasikāḥ
Vocativemānasika mānasikau mānasikāḥ
Accusativemānasikam mānasikau mānasikān
Instrumentalmānasikena mānasikābhyām mānasikaiḥ mānasikebhiḥ
Dativemānasikāya mānasikābhyām mānasikebhyaḥ
Ablativemānasikāt mānasikābhyām mānasikebhyaḥ
Genitivemānasikasya mānasikayoḥ mānasikānām
Locativemānasike mānasikayoḥ mānasikeṣu

Compound mānasika -

Adverb -mānasikam -mānasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria