Declension table of ?mānasasantāpa

Deva

MasculineSingularDualPlural
Nominativemānasasantāpaḥ mānasasantāpau mānasasantāpāḥ
Vocativemānasasantāpa mānasasantāpau mānasasantāpāḥ
Accusativemānasasantāpam mānasasantāpau mānasasantāpān
Instrumentalmānasasantāpena mānasasantāpābhyām mānasasantāpaiḥ mānasasantāpebhiḥ
Dativemānasasantāpāya mānasasantāpābhyām mānasasantāpebhyaḥ
Ablativemānasasantāpāt mānasasantāpābhyām mānasasantāpebhyaḥ
Genitivemānasasantāpasya mānasasantāpayoḥ mānasasantāpānām
Locativemānasasantāpe mānasasantāpayoḥ mānasasantāpeṣu

Compound mānasasantāpa -

Adverb -mānasasantāpam -mānasasantāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria