Declension table of ?mānasapūjana

Deva

NeuterSingularDualPlural
Nominativemānasapūjanam mānasapūjane mānasapūjanāni
Vocativemānasapūjana mānasapūjane mānasapūjanāni
Accusativemānasapūjanam mānasapūjane mānasapūjanāni
Instrumentalmānasapūjanena mānasapūjanābhyām mānasapūjanaiḥ
Dativemānasapūjanāya mānasapūjanābhyām mānasapūjanebhyaḥ
Ablativemānasapūjanāt mānasapūjanābhyām mānasapūjanebhyaḥ
Genitivemānasapūjanasya mānasapūjanayoḥ mānasapūjanānām
Locativemānasapūjane mānasapūjanayoḥ mānasapūjaneṣu

Compound mānasapūjana -

Adverb -mānasapūjanam -mānasapūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria