Declension table of ?mānasapūjāvidhi

Deva

MasculineSingularDualPlural
Nominativemānasapūjāvidhiḥ mānasapūjāvidhī mānasapūjāvidhayaḥ
Vocativemānasapūjāvidhe mānasapūjāvidhī mānasapūjāvidhayaḥ
Accusativemānasapūjāvidhim mānasapūjāvidhī mānasapūjāvidhīn
Instrumentalmānasapūjāvidhinā mānasapūjāvidhibhyām mānasapūjāvidhibhiḥ
Dativemānasapūjāvidhaye mānasapūjāvidhibhyām mānasapūjāvidhibhyaḥ
Ablativemānasapūjāvidheḥ mānasapūjāvidhibhyām mānasapūjāvidhibhyaḥ
Genitivemānasapūjāvidheḥ mānasapūjāvidhyoḥ mānasapūjāvidhīnām
Locativemānasapūjāvidhau mānasapūjāvidhyoḥ mānasapūjāvidhiṣu

Compound mānasapūjāvidhi -

Adverb -mānasapūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria