Declension table of ?mānasanayanaprasādinī

Deva

FeminineSingularDualPlural
Nominativemānasanayanaprasādinī mānasanayanaprasādinyau mānasanayanaprasādinyaḥ
Vocativemānasanayanaprasādini mānasanayanaprasādinyau mānasanayanaprasādinyaḥ
Accusativemānasanayanaprasādinīm mānasanayanaprasādinyau mānasanayanaprasādinīḥ
Instrumentalmānasanayanaprasādinyā mānasanayanaprasādinībhyām mānasanayanaprasādinībhiḥ
Dativemānasanayanaprasādinyai mānasanayanaprasādinībhyām mānasanayanaprasādinībhyaḥ
Ablativemānasanayanaprasādinyāḥ mānasanayanaprasādinībhyām mānasanayanaprasādinībhyaḥ
Genitivemānasanayanaprasādinyāḥ mānasanayanaprasādinyoḥ mānasanayanaprasādinīnām
Locativemānasanayanaprasādinyām mānasanayanaprasādinyoḥ mānasanayanaprasādinīṣu

Compound mānasanayanaprasādini - mānasanayanaprasādinī -

Adverb -mānasanayanaprasādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria