Declension table of ?mānasakaraṇa

Deva

NeuterSingularDualPlural
Nominativemānasakaraṇam mānasakaraṇe mānasakaraṇāni
Vocativemānasakaraṇa mānasakaraṇe mānasakaraṇāni
Accusativemānasakaraṇam mānasakaraṇe mānasakaraṇāni
Instrumentalmānasakaraṇena mānasakaraṇābhyām mānasakaraṇaiḥ
Dativemānasakaraṇāya mānasakaraṇābhyām mānasakaraṇebhyaḥ
Ablativemānasakaraṇāt mānasakaraṇābhyām mānasakaraṇebhyaḥ
Genitivemānasakaraṇasya mānasakaraṇayoḥ mānasakaraṇānām
Locativemānasakaraṇe mānasakaraṇayoḥ mānasakaraṇeṣu

Compound mānasakaraṇa -

Adverb -mānasakaraṇam -mānasakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria