Declension table of ?mānasagaṇitavidhi

Deva

MasculineSingularDualPlural
Nominativemānasagaṇitavidhiḥ mānasagaṇitavidhī mānasagaṇitavidhayaḥ
Vocativemānasagaṇitavidhe mānasagaṇitavidhī mānasagaṇitavidhayaḥ
Accusativemānasagaṇitavidhim mānasagaṇitavidhī mānasagaṇitavidhīn
Instrumentalmānasagaṇitavidhinā mānasagaṇitavidhibhyām mānasagaṇitavidhibhiḥ
Dativemānasagaṇitavidhaye mānasagaṇitavidhibhyām mānasagaṇitavidhibhyaḥ
Ablativemānasagaṇitavidheḥ mānasagaṇitavidhibhyām mānasagaṇitavidhibhyaḥ
Genitivemānasagaṇitavidheḥ mānasagaṇitavidhyoḥ mānasagaṇitavidhīnām
Locativemānasagaṇitavidhau mānasagaṇitavidhyoḥ mānasagaṇitavidhiṣu

Compound mānasagaṇitavidhi -

Adverb -mānasagaṇitavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria