Declension table of ?mānaratha

Deva

MasculineSingularDualPlural
Nominativemānarathaḥ mānarathau mānarathāḥ
Vocativemānaratha mānarathau mānarathāḥ
Accusativemānaratham mānarathau mānarathān
Instrumentalmānarathena mānarathābhyām mānarathaiḥ mānarathebhiḥ
Dativemānarathāya mānarathābhyām mānarathebhyaḥ
Ablativemānarathāt mānarathābhyām mānarathebhyaḥ
Genitivemānarathasya mānarathayoḥ mānarathānām
Locativemānarathe mānarathayoḥ mānaratheṣu

Compound mānaratha -

Adverb -mānaratham -mānarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria