Declension table of ?mānaparikhaṇḍana

Deva

NeuterSingularDualPlural
Nominativemānaparikhaṇḍanam mānaparikhaṇḍane mānaparikhaṇḍanāni
Vocativemānaparikhaṇḍana mānaparikhaṇḍane mānaparikhaṇḍanāni
Accusativemānaparikhaṇḍanam mānaparikhaṇḍane mānaparikhaṇḍanāni
Instrumentalmānaparikhaṇḍanena mānaparikhaṇḍanābhyām mānaparikhaṇḍanaiḥ
Dativemānaparikhaṇḍanāya mānaparikhaṇḍanābhyām mānaparikhaṇḍanebhyaḥ
Ablativemānaparikhaṇḍanāt mānaparikhaṇḍanābhyām mānaparikhaṇḍanebhyaḥ
Genitivemānaparikhaṇḍanasya mānaparikhaṇḍanayoḥ mānaparikhaṇḍanānām
Locativemānaparikhaṇḍane mānaparikhaṇḍanayoḥ mānaparikhaṇḍaneṣu

Compound mānaparikhaṇḍana -

Adverb -mānaparikhaṇḍanam -mānaparikhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria