Declension table of ?mānampaca

Deva

MasculineSingularDualPlural
Nominativemānampacaḥ mānampacau mānampacāḥ
Vocativemānampaca mānampacau mānampacāḥ
Accusativemānampacam mānampacau mānampacān
Instrumentalmānampacena mānampacābhyām mānampacaiḥ mānampacebhiḥ
Dativemānampacāya mānampacābhyām mānampacebhyaḥ
Ablativemānampacāt mānampacābhyām mānampacebhyaḥ
Genitivemānampacasya mānampacayoḥ mānampacānām
Locativemānampace mānampacayoḥ mānampaceṣu

Compound mānampaca -

Adverb -mānampacam -mānampacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria