Declension table of ?mānamañjarīguṇaleśasūcakadaśaka

Deva

NeuterSingularDualPlural
Nominativemānamañjarīguṇaleśasūcakadaśakam mānamañjarīguṇaleśasūcakadaśake mānamañjarīguṇaleśasūcakadaśakāni
Vocativemānamañjarīguṇaleśasūcakadaśaka mānamañjarīguṇaleśasūcakadaśake mānamañjarīguṇaleśasūcakadaśakāni
Accusativemānamañjarīguṇaleśasūcakadaśakam mānamañjarīguṇaleśasūcakadaśake mānamañjarīguṇaleśasūcakadaśakāni
Instrumentalmānamañjarīguṇaleśasūcakadaśakena mānamañjarīguṇaleśasūcakadaśakābhyām mānamañjarīguṇaleśasūcakadaśakaiḥ
Dativemānamañjarīguṇaleśasūcakadaśakāya mānamañjarīguṇaleśasūcakadaśakābhyām mānamañjarīguṇaleśasūcakadaśakebhyaḥ
Ablativemānamañjarīguṇaleśasūcakadaśakāt mānamañjarīguṇaleśasūcakadaśakābhyām mānamañjarīguṇaleśasūcakadaśakebhyaḥ
Genitivemānamañjarīguṇaleśasūcakadaśakasya mānamañjarīguṇaleśasūcakadaśakayoḥ mānamañjarīguṇaleśasūcakadaśakānām
Locativemānamañjarīguṇaleśasūcakadaśake mānamañjarīguṇaleśasūcakadaśakayoḥ mānamañjarīguṇaleśasūcakadaśakeṣu

Compound mānamañjarīguṇaleśasūcakadaśaka -

Adverb -mānamañjarīguṇaleśasūcakadaśakam -mānamañjarīguṇaleśasūcakadaśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria