Declension table of ?mānamandira

Deva

MasculineSingularDualPlural
Nominativemānamandiraḥ mānamandirau mānamandirāḥ
Vocativemānamandira mānamandirau mānamandirāḥ
Accusativemānamandiram mānamandirau mānamandirān
Instrumentalmānamandireṇa mānamandirābhyām mānamandiraiḥ mānamandirebhiḥ
Dativemānamandirāya mānamandirābhyām mānamandirebhyaḥ
Ablativemānamandirāt mānamandirābhyām mānamandirebhyaḥ
Genitivemānamandirasya mānamandirayoḥ mānamandirāṇām
Locativemānamandire mānamandirayoḥ mānamandireṣu

Compound mānamandira -

Adverb -mānamandiram -mānamandirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria