Declension table of ?mānamandara

Deva

MasculineSingularDualPlural
Nominativemānamandaraḥ mānamandarau mānamandarāḥ
Vocativemānamandara mānamandarau mānamandarāḥ
Accusativemānamandaram mānamandarau mānamandarān
Instrumentalmānamandareṇa mānamandarābhyām mānamandaraiḥ mānamandarebhiḥ
Dativemānamandarāya mānamandarābhyām mānamandarebhyaḥ
Ablativemānamandarāt mānamandarābhyām mānamandarebhyaḥ
Genitivemānamandarasya mānamandarayoḥ mānamandarāṇām
Locativemānamandare mānamandarayoḥ mānamandareṣu

Compound mānamandara -

Adverb -mānamandaram -mānamandarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria