Declension table of ?mānamahat

Deva

MasculineSingularDualPlural
Nominativemānamahān mānamahāntau mānamahāntaḥ
Vocativemānamahān mānamahāntau mānamahāntaḥ
Accusativemānamahāntam mānamahāntau mānamahataḥ
Instrumentalmānamahatā mānamahadbhyām mānamahadbhiḥ
Dativemānamahate mānamahadbhyām mānamahadbhyaḥ
Ablativemānamahataḥ mānamahadbhyām mānamahadbhyaḥ
Genitivemānamahataḥ mānamahatoḥ mānamahatām
Locativemānamahati mānamahatoḥ mānamahatsu

Compound mahat - mānamahā -

Adverb -mānamahāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria