Declension table of ?mānakanda

Deva

MasculineSingularDualPlural
Nominativemānakandaḥ mānakandau mānakandāḥ
Vocativemānakanda mānakandau mānakandāḥ
Accusativemānakandam mānakandau mānakandān
Instrumentalmānakandena mānakandābhyām mānakandaiḥ mānakandebhiḥ
Dativemānakandāya mānakandābhyām mānakandebhyaḥ
Ablativemānakandāt mānakandābhyām mānakandebhyaḥ
Genitivemānakandasya mānakandayoḥ mānakandānām
Locativemānakande mānakandayoḥ mānakandeṣu

Compound mānakanda -

Adverb -mānakandam -mānakandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria