Declension table of ?mānagṛha

Deva

NeuterSingularDualPlural
Nominativemānagṛham mānagṛhe mānagṛhāṇi
Vocativemānagṛha mānagṛhe mānagṛhāṇi
Accusativemānagṛham mānagṛhe mānagṛhāṇi
Instrumentalmānagṛheṇa mānagṛhābhyām mānagṛhaiḥ
Dativemānagṛhāya mānagṛhābhyām mānagṛhebhyaḥ
Ablativemānagṛhāt mānagṛhābhyām mānagṛhebhyaḥ
Genitivemānagṛhasya mānagṛhayoḥ mānagṛhāṇām
Locativemānagṛhe mānagṛhayoḥ mānagṛheṣu

Compound mānagṛha -

Adverb -mānagṛham -mānagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria