Declension table of ?mānadhānikā

Deva

FeminineSingularDualPlural
Nominativemānadhānikā mānadhānike mānadhānikāḥ
Vocativemānadhānike mānadhānike mānadhānikāḥ
Accusativemānadhānikām mānadhānike mānadhānikāḥ
Instrumentalmānadhānikayā mānadhānikābhyām mānadhānikābhiḥ
Dativemānadhānikāyai mānadhānikābhyām mānadhānikābhyaḥ
Ablativemānadhānikāyāḥ mānadhānikābhyām mānadhānikābhyaḥ
Genitivemānadhānikāyāḥ mānadhānikayoḥ mānadhānikānām
Locativemānadhānikāyām mānadhānikayoḥ mānadhānikāsu

Adverb -mānadhānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria