Declension table of ?mānadeva

Deva

MasculineSingularDualPlural
Nominativemānadevaḥ mānadevau mānadevāḥ
Vocativemānadeva mānadevau mānadevāḥ
Accusativemānadevam mānadevau mānadevān
Instrumentalmānadevena mānadevābhyām mānadevaiḥ mānadevebhiḥ
Dativemānadevāya mānadevābhyām mānadevebhyaḥ
Ablativemānadevāt mānadevābhyām mānadevebhyaḥ
Genitivemānadevasya mānadevayoḥ mānadevānām
Locativemānadeve mānadevayoḥ mānadeveṣu

Compound mānadeva -

Adverb -mānadevam -mānadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria