Declension table of ?mānabhadraka

Deva

MasculineSingularDualPlural
Nominativemānabhadrakaḥ mānabhadrakau mānabhadrakāḥ
Vocativemānabhadraka mānabhadrakau mānabhadrakāḥ
Accusativemānabhadrakam mānabhadrakau mānabhadrakān
Instrumentalmānabhadrakeṇa mānabhadrakābhyām mānabhadrakaiḥ mānabhadrakebhiḥ
Dativemānabhadrakāya mānabhadrakābhyām mānabhadrakebhyaḥ
Ablativemānabhadrakāt mānabhadrakābhyām mānabhadrakebhyaḥ
Genitivemānabhadrakasya mānabhadrakayoḥ mānabhadrakāṇām
Locativemānabhadrake mānabhadrakayoḥ mānabhadrakeṣu

Compound mānabhadraka -

Adverb -mānabhadrakam -mānabhadrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria