Declension table of ?mānāvabhaṅga

Deva

MasculineSingularDualPlural
Nominativemānāvabhaṅgaḥ mānāvabhaṅgau mānāvabhaṅgāḥ
Vocativemānāvabhaṅga mānāvabhaṅgau mānāvabhaṅgāḥ
Accusativemānāvabhaṅgam mānāvabhaṅgau mānāvabhaṅgān
Instrumentalmānāvabhaṅgena mānāvabhaṅgābhyām mānāvabhaṅgaiḥ mānāvabhaṅgebhiḥ
Dativemānāvabhaṅgāya mānāvabhaṅgābhyām mānāvabhaṅgebhyaḥ
Ablativemānāvabhaṅgāt mānāvabhaṅgābhyām mānāvabhaṅgebhyaḥ
Genitivemānāvabhaṅgasya mānāvabhaṅgayoḥ mānāvabhaṅgānām
Locativemānāvabhaṅge mānāvabhaṅgayoḥ mānāvabhaṅgeṣu

Compound mānāvabhaṅga -

Adverb -mānāvabhaṅgam -mānāvabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria