Declension table of ?mānāndha

Deva

NeuterSingularDualPlural
Nominativemānāndham mānāndhe mānāndhāni
Vocativemānāndha mānāndhe mānāndhāni
Accusativemānāndham mānāndhe mānāndhāni
Instrumentalmānāndhena mānāndhābhyām mānāndhaiḥ
Dativemānāndhāya mānāndhābhyām mānāndhebhyaḥ
Ablativemānāndhāt mānāndhābhyām mānāndhebhyaḥ
Genitivemānāndhasya mānāndhayoḥ mānāndhānām
Locativemānāndhe mānāndhayoḥ mānāndheṣu

Compound mānāndha -

Adverb -mānāndham -mānāndhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria