Declension table of ?mānāṅka

Deva

MasculineSingularDualPlural
Nominativemānāṅkaḥ mānāṅkau mānāṅkāḥ
Vocativemānāṅka mānāṅkau mānāṅkāḥ
Accusativemānāṅkam mānāṅkau mānāṅkān
Instrumentalmānāṅkena mānāṅkābhyām mānāṅkaiḥ mānāṅkebhiḥ
Dativemānāṅkāya mānāṅkābhyām mānāṅkebhyaḥ
Ablativemānāṅkāt mānāṅkābhyām mānāṅkebhyaḥ
Genitivemānāṅkasya mānāṅkayoḥ mānāṅkānām
Locativemānāṅke mānāṅkayoḥ mānāṅkeṣu

Compound mānāṅka -

Adverb -mānāṅkam -mānāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria