Declension table of ?mānādhyāya

Deva

MasculineSingularDualPlural
Nominativemānādhyāyaḥ mānādhyāyau mānādhyāyāḥ
Vocativemānādhyāya mānādhyāyau mānādhyāyāḥ
Accusativemānādhyāyam mānādhyāyau mānādhyāyān
Instrumentalmānādhyāyena mānādhyāyābhyām mānādhyāyaiḥ mānādhyāyebhiḥ
Dativemānādhyāyāya mānādhyāyābhyām mānādhyāyebhyaḥ
Ablativemānādhyāyāt mānādhyāyābhyām mānādhyāyebhyaḥ
Genitivemānādhyāyasya mānādhyāyayoḥ mānādhyāyānām
Locativemānādhyāye mānādhyāyayoḥ mānādhyāyeṣu

Compound mānādhyāya -

Adverb -mānādhyāyam -mānādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria