Declension table of ?mānādhika

Deva

NeuterSingularDualPlural
Nominativemānādhikam mānādhike mānādhikāni
Vocativemānādhika mānādhike mānādhikāni
Accusativemānādhikam mānādhike mānādhikāni
Instrumentalmānādhikena mānādhikābhyām mānādhikaiḥ
Dativemānādhikāya mānādhikābhyām mānādhikebhyaḥ
Ablativemānādhikāt mānādhikābhyām mānādhikebhyaḥ
Genitivemānādhikasya mānādhikayoḥ mānādhikānām
Locativemānādhike mānādhikayoḥ mānādhikeṣu

Compound mānādhika -

Adverb -mānādhikam -mānādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria