Declension table of ?mānābharaṇa

Deva

MasculineSingularDualPlural
Nominativemānābharaṇaḥ mānābharaṇau mānābharaṇāḥ
Vocativemānābharaṇa mānābharaṇau mānābharaṇāḥ
Accusativemānābharaṇam mānābharaṇau mānābharaṇān
Instrumentalmānābharaṇena mānābharaṇābhyām mānābharaṇaiḥ mānābharaṇebhiḥ
Dativemānābharaṇāya mānābharaṇābhyām mānābharaṇebhyaḥ
Ablativemānābharaṇāt mānābharaṇābhyām mānābharaṇebhyaḥ
Genitivemānābharaṇasya mānābharaṇayoḥ mānābharaṇānām
Locativemānābharaṇe mānābharaṇayoḥ mānābharaṇeṣu

Compound mānābharaṇa -

Adverb -mānābharaṇam -mānābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria