Declension table of ?mānaḥśilī

Deva

FeminineSingularDualPlural
Nominativemānaḥśilī mānaḥśilyau mānaḥśilyaḥ
Vocativemānaḥśili mānaḥśilyau mānaḥśilyaḥ
Accusativemānaḥśilīm mānaḥśilyau mānaḥśilīḥ
Instrumentalmānaḥśilyā mānaḥśilībhyām mānaḥśilībhiḥ
Dativemānaḥśilyai mānaḥśilībhyām mānaḥśilībhyaḥ
Ablativemānaḥśilyāḥ mānaḥśilībhyām mānaḥśilībhyaḥ
Genitivemānaḥśilyāḥ mānaḥśilyoḥ mānaḥśilīnām
Locativemānaḥśilyām mānaḥśilyoḥ mānaḥśilīṣu

Compound mānaḥśili - mānaḥśilī -

Adverb -mānaḥśili

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria