Declension table of ?mānaḥśila

Deva

NeuterSingularDualPlural
Nominativemānaḥśilam mānaḥśile mānaḥśilāni
Vocativemānaḥśila mānaḥśile mānaḥśilāni
Accusativemānaḥśilam mānaḥśile mānaḥśilāni
Instrumentalmānaḥśilena mānaḥśilābhyām mānaḥśilaiḥ
Dativemānaḥśilāya mānaḥśilābhyām mānaḥśilebhyaḥ
Ablativemānaḥśilāt mānaḥśilābhyām mānaḥśilebhyaḥ
Genitivemānaḥśilasya mānaḥśilayoḥ mānaḥśilānām
Locativemānaḥśile mānaḥśilayoḥ mānaḥśileṣu

Compound mānaḥśila -

Adverb -mānaḥśilam -mānaḥśilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria