Declension table of ?mānaḥśila

Deva

MasculineSingularDualPlural
Nominativemānaḥśilaḥ mānaḥśilau mānaḥśilāḥ
Vocativemānaḥśila mānaḥśilau mānaḥśilāḥ
Accusativemānaḥśilam mānaḥśilau mānaḥśilān
Instrumentalmānaḥśilena mānaḥśilābhyām mānaḥśilaiḥ mānaḥśilebhiḥ
Dativemānaḥśilāya mānaḥśilābhyām mānaḥśilebhyaḥ
Ablativemānaḥśilāt mānaḥśilābhyām mānaḥśilebhyaḥ
Genitivemānaḥśilasya mānaḥśilayoḥ mānaḥśilānām
Locativemānaḥśile mānaḥśilayoḥ mānaḥśileṣu

Compound mānaḥśila -

Adverb -mānaḥśilam -mānaḥśilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria