Declension table of ?māmukhī

Deva

FeminineSingularDualPlural
Nominativemāmukhī māmukhyau māmukhyaḥ
Vocativemāmukhi māmukhyau māmukhyaḥ
Accusativemāmukhīm māmukhyau māmukhīḥ
Instrumentalmāmukhyā māmukhībhyām māmukhībhiḥ
Dativemāmukhyai māmukhībhyām māmukhībhyaḥ
Ablativemāmukhyāḥ māmukhībhyām māmukhībhyaḥ
Genitivemāmukhyāḥ māmukhyoḥ māmukhīnām
Locativemāmukhyām māmukhyoḥ māmukhīṣu

Compound māmukhi - māmukhī -

Adverb -māmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria