Declension table of ?māmiḍi

Deva

MasculineSingularDualPlural
Nominativemāmiḍiḥ māmiḍī māmiḍayaḥ
Vocativemāmiḍe māmiḍī māmiḍayaḥ
Accusativemāmiḍim māmiḍī māmiḍīn
Instrumentalmāmiḍinā māmiḍibhyām māmiḍibhiḥ
Dativemāmiḍaye māmiḍibhyām māmiḍibhyaḥ
Ablativemāmiḍeḥ māmiḍibhyām māmiḍibhyaḥ
Genitivemāmiḍeḥ māmiḍyoḥ māmiḍīnām
Locativemāmiḍau māmiḍyoḥ māmiḍiṣu

Compound māmiḍi -

Adverb -māmiḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria