Declension table of ?māmakī

Deva

FeminineSingularDualPlural
Nominativemāmakī māmakyau māmakyaḥ
Vocativemāmaki māmakyau māmakyaḥ
Accusativemāmakīm māmakyau māmakīḥ
Instrumentalmāmakyā māmakībhyām māmakībhiḥ
Dativemāmakyai māmakībhyām māmakībhyaḥ
Ablativemāmakyāḥ māmakībhyām māmakībhyaḥ
Genitivemāmakyāḥ māmakyoḥ māmakīnām
Locativemāmakyām māmakyoḥ māmakīṣu

Compound māmaki - māmakī -

Adverb -māmaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria