Declension table of ?mālyavatā

Deva

FeminineSingularDualPlural
Nominativemālyavatā mālyavate mālyavatāḥ
Vocativemālyavate mālyavate mālyavatāḥ
Accusativemālyavatām mālyavate mālyavatāḥ
Instrumentalmālyavatayā mālyavatābhyām mālyavatābhiḥ
Dativemālyavatāyai mālyavatābhyām mālyavatābhyaḥ
Ablativemālyavatāyāḥ mālyavatābhyām mālyavatābhyaḥ
Genitivemālyavatāyāḥ mālyavatayoḥ mālyavatānām
Locativemālyavatāyām mālyavatayoḥ mālyavatāsu

Adverb -mālyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria