Declension table of ?mālyajīvaka

Deva

MasculineSingularDualPlural
Nominativemālyajīvakaḥ mālyajīvakau mālyajīvakāḥ
Vocativemālyajīvaka mālyajīvakau mālyajīvakāḥ
Accusativemālyajīvakam mālyajīvakau mālyajīvakān
Instrumentalmālyajīvakena mālyajīvakābhyām mālyajīvakaiḥ mālyajīvakebhiḥ
Dativemālyajīvakāya mālyajīvakābhyām mālyajīvakebhyaḥ
Ablativemālyajīvakāt mālyajīvakābhyām mālyajīvakebhyaḥ
Genitivemālyajīvakasya mālyajīvakayoḥ mālyajīvakānām
Locativemālyajīvake mālyajīvakayoḥ mālyajīvakeṣu

Compound mālyajīvaka -

Adverb -mālyajīvakam -mālyajīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria