Declension table of ?mālyāpaṇa

Deva

MasculineSingularDualPlural
Nominativemālyāpaṇaḥ mālyāpaṇau mālyāpaṇāḥ
Vocativemālyāpaṇa mālyāpaṇau mālyāpaṇāḥ
Accusativemālyāpaṇam mālyāpaṇau mālyāpaṇān
Instrumentalmālyāpaṇena mālyāpaṇābhyām mālyāpaṇaiḥ mālyāpaṇebhiḥ
Dativemālyāpaṇāya mālyāpaṇābhyām mālyāpaṇebhyaḥ
Ablativemālyāpaṇāt mālyāpaṇābhyām mālyāpaṇebhyaḥ
Genitivemālyāpaṇasya mālyāpaṇayoḥ mālyāpaṇānām
Locativemālyāpaṇe mālyāpaṇayoḥ mālyāpaṇeṣu

Compound mālyāpaṇa -

Adverb -mālyāpaṇam -mālyāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria