Declension table of ?mālvya

Deva

NeuterSingularDualPlural
Nominativemālvyam mālvye mālvyāni
Vocativemālvya mālvye mālvyāni
Accusativemālvyam mālvye mālvyāni
Instrumentalmālvyena mālvyābhyām mālvyaiḥ
Dativemālvyāya mālvyābhyām mālvyebhyaḥ
Ablativemālvyāt mālvyābhyām mālvyebhyaḥ
Genitivemālvyasya mālvyayoḥ mālvyānām
Locativemālvye mālvyayoḥ mālvyeṣu

Compound mālvya -

Adverb -mālvyam -mālvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria