Declension table of ?mālulatā

Deva

FeminineSingularDualPlural
Nominativemālulatā mālulate mālulatāḥ
Vocativemālulate mālulate mālulatāḥ
Accusativemālulatām mālulate mālulatāḥ
Instrumentalmālulatayā mālulatābhyām mālulatābhiḥ
Dativemālulatāyai mālulatābhyām mālulatābhyaḥ
Ablativemālulatāyāḥ mālulatābhyām mālulatābhyaḥ
Genitivemālulatāyāḥ mālulatayoḥ mālulatānām
Locativemālulatāyām mālulatayoḥ mālulatāsu

Adverb -mālulatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria