Declension table of ?māludhāna

Deva

MasculineSingularDualPlural
Nominativemāludhānaḥ māludhānau māludhānāḥ
Vocativemāludhāna māludhānau māludhānāḥ
Accusativemāludhānam māludhānau māludhānān
Instrumentalmāludhānena māludhānābhyām māludhānaiḥ māludhānebhiḥ
Dativemāludhānāya māludhānābhyām māludhānebhyaḥ
Ablativemāludhānāt māludhānābhyām māludhānebhyaḥ
Genitivemāludhānasya māludhānayoḥ māludhānānām
Locativemāludhāne māludhānayoḥ māludhāneṣu

Compound māludhāna -

Adverb -māludhānam -māludhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria