Declension table of ?māllavāstavā

Deva

FeminineSingularDualPlural
Nominativemāllavāstavā māllavāstave māllavāstavāḥ
Vocativemāllavāstave māllavāstave māllavāstavāḥ
Accusativemāllavāstavām māllavāstave māllavāstavāḥ
Instrumentalmāllavāstavayā māllavāstavābhyām māllavāstavābhiḥ
Dativemāllavāstavāyai māllavāstavābhyām māllavāstavābhyaḥ
Ablativemāllavāstavāyāḥ māllavāstavābhyām māllavāstavābhyaḥ
Genitivemāllavāstavāyāḥ māllavāstavayoḥ māllavāstavānām
Locativemāllavāstavāyām māllavāstavayoḥ māllavāstavāsu

Adverb -māllavāstavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria