Declension table of ?māllavāstava

Deva

MasculineSingularDualPlural
Nominativemāllavāstavaḥ māllavāstavau māllavāstavāḥ
Vocativemāllavāstava māllavāstavau māllavāstavāḥ
Accusativemāllavāstavam māllavāstavau māllavāstavān
Instrumentalmāllavāstavena māllavāstavābhyām māllavāstavaiḥ māllavāstavebhiḥ
Dativemāllavāstavāya māllavāstavābhyām māllavāstavebhyaḥ
Ablativemāllavāstavāt māllavāstavābhyām māllavāstavebhyaḥ
Genitivemāllavāstavasya māllavāstavayoḥ māllavāstavānām
Locativemāllavāstave māllavāstavayoḥ māllavāstaveṣu

Compound māllavāstava -

Adverb -māllavāstavam -māllavāstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria