Declension table of mālinīvijaya

Deva

MasculineSingularDualPlural
Nominativemālinīvijayaḥ mālinīvijayau mālinīvijayāḥ
Vocativemālinīvijaya mālinīvijayau mālinīvijayāḥ
Accusativemālinīvijayam mālinīvijayau mālinīvijayān
Instrumentalmālinīvijayena mālinīvijayābhyām mālinīvijayaiḥ mālinīvijayebhiḥ
Dativemālinīvijayāya mālinīvijayābhyām mālinīvijayebhyaḥ
Ablativemālinīvijayāt mālinīvijayābhyām mālinīvijayebhyaḥ
Genitivemālinīvijayasya mālinīvijayayoḥ mālinīvijayānām
Locativemālinīvijaye mālinīvijayayoḥ mālinīvijayeṣu

Compound mālinīvijaya -

Adverb -mālinīvijayam -mālinīvijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria