Declension table of ?mālika

Deva

MasculineSingularDualPlural
Nominativemālikaḥ mālikau mālikāḥ
Vocativemālika mālikau mālikāḥ
Accusativemālikam mālikau mālikān
Instrumentalmālikena mālikābhyām mālikaiḥ mālikebhiḥ
Dativemālikāya mālikābhyām mālikebhyaḥ
Ablativemālikāt mālikābhyām mālikebhyaḥ
Genitivemālikasya mālikayoḥ mālikānām
Locativemālike mālikayoḥ mālikeṣu

Compound mālika -

Adverb -mālikam -mālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria